‘राजन् राजसुता न पाठयति मं देव्योऽपि तूष्णीं स्थिताः कुब्जे भोजय मां कुमार कुशलं223 नाद्याज्जुके भुज्यते ।
इत्थं नाथ शुकस्तवारिभवने मुक्तोऽध्वगैः पञ्जरा- च्चित्रस्थानवलोक्य 224वेश्मवलभीष्वेकैकमाभाषते ॥ २१५ ॥’
  1. ‘गम्यते’ ग
  2. ‘सचिवैर्नाद्यचापि कि भुज्यते’ इति, ‘शून्यूबलभावैकैकमाभावते’ इति च काव्यप्रकाशेऽप्रस्तुतप्रशंसायामुदाहृतेऽस्मिन्नेव श्लोके पाठभेदः