‘शान्त्यै वोऽस्तु कपालदाम जगतां पत्युर्यदीयां लिपिं क्वापि क्वापि गणाः पठन्ति षदशो नातिप्रसिद्धाक्षराम् ।
537
विश्वं सक्ष्यति वक्ष्यति क्षितिमपामीशिष्यतेऽशिष्यते225 नागै रागिषु रंस्यतेऽत्स्यति जगन्निर्वेक्ष्यति द्यामिति ॥ २१६ ॥’
  1. ‘शिष्यते’ ग