अत्र ‘अद्यापि बालो दामोदरः’ इति यशोदया कृतप्रस्तावनस्य कृष्णस्य वक्रे विन्यस्तलोचनया तद्रहस्यवेदिन्या व्रजवधूमतल्लिकया यदेतन्निभृतं हसितं तत् तवाम्बा 232बालं त्वां ब्रूते, त्वं तु मादृशीभिर्निधुवनविदग्धाभिर्दिवानिशं यमुनानिकुञ्जोदरेषु विहरसीत्यादिनार्थजातेन साकाङ्क्षमिति साकाङ्क्षोऽयमवसरः पर्यायस्य भेदः ॥

  1. ‘बालत्वम्’ ग