तमित्यादि । ‘तद्दयिताभिज्ञानं यस्मिन्नप्यङ्गे राघवेण न निर्भितम् । सीता परिस्पृष्टेनेव व्यूढस्तेनापि निरन्तरं रोमाञ्चः ॥” इह तद्दयिताया वल्लभायाः सीताया अभिज्ञानं चिह्नं मणिरूपं यस्मिन्नप्यङ्गे रामेण न निर्मितं न निहितं तेनाप्यङ्गेन सीतया परि सर्वतोभावेन स्पृष्टेनेव निरन्तरं यथा भवत्येवं रोमाञ्चो व्यूढो धृतः । ‘अभिज्ञानं भवेच्चिह्ने’ इति शाश्वतः । अत्र रोमाञ्चहेतुक्रियातिशयेन प्रभावातिशय एव विवक्षितः ॥