अत्रैकस्मिन् पक्षे धर्मधर्मिणोरभेदोपचारान्नागगतिर्गृह्यते । तत्र गते-547 र्वेण्याश्च नागेन हस्तिना अहिना च तुल्यत्वम्, वपुष ऊर्वोश्च रम्भया कदल्या अप्सरोभिश्च तुल्यत्वम्, ओष्ठयोः पाण्योश्च प्रवालैर्विद्रुमैर्नवपल्लवैश्च 244तुल्यत्वं वर्णनीययोः श्लेषप्रभावाल्लभ्यते; सोऽयमनेककर्तृकत्वाद्भिन्नकारक इति श्लेषो भवति ॥

  1. ‘तुल्यत्वम्’ क ख ग