‘निःशेषच्युतचन्दनं स्तनतटं निर्मृष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं तनुः ।
मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमे252 वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥ २३६ ॥’
  1. ‘पीडागमा’ क. ख.