609

मतिविशेषः 618शमो यथा—

‘यदासीदज्ञानं स्मरतिमिरसंस्कारजनितं तदा दृष्टं नारीमयमिदमशेषं जगदिति ।
इदानीमस्माकं पटुतरविवेकाञ्जनजुषां समीभूता दृष्टिस्त्रिभुवनमपि ब्रह्म मनुते ॥ ११५ ॥’
एवमन्येऽपि विज्ञेया 619रसभावादिसंश्रयाः ।
विशेषाः प्राप्तकालोऽथ 620परिशेषो 621निदर्श्यते ॥ १६७ ॥

तत्राश्रयस्त्रिधा—पुमान्—स्त्री—तिर्यगादयः ॥

तेषु पुमान् यथा—

‘आश्चर्यमुत्पलदृशो वदनामलेन्दु- सांनिध्यतो मम मुहुर्जडिमानमेत्य ।
जात्येन622 चन्द्रमणिनेव महीधरस्य संधार्यते द्रवमयो मनसा विकारः ॥ ११६ ॥’

स्त्री यथा—

‘तेनाथ नाथ दुरुदाहरणातपेन623 सौम्यापि नाम परुषत्वमभिप्रपन्ना ।
जज्वाल तीक्ष्णविशदाः सहसोद्गिररन्ती624 वागर्चिषस्तपनकान्तशिलेव सीता ॥ ११७ ॥’

तिर्यगादिषु यथा—

‘उत्कूजति श्वसिति मुह्यति याति तीरं तीरात्तरुं तरुतलात्पुनरेति625 वापीम् ।
  1. ‘स्वप्नो यथा’ ‘नरोत्तमप्रिया’ S.P. Pandit संपादिते रघुवंशे
  2. ‘रसाभवादि’ क ख
  3. ‘परिशेषो’ क, ‘परिपोषो’ ख
  4. ‘निगद्यते’ क ख
  5. ‘जाड्येन’ ख
  6. ‘दुरदाहरणातपेन’ ख
  7. ‘सहसोद्गिरन्तीः’ क घ
  8. ‘पुनरेव’ क ख