‘आयाते दयिते मरुस्थलभुवां 626संचिन्त्य दुर्लङ्घ्यतां 627गेहिन्या परितोषबाष्पतरलामासज्य दृष्टिं 628मुखे ।
दत्त्वा पीलुशमीकरीरकवलान् 629स्वेनाञ्चलेनादरा- दुन्मृष्टं करभस्य केसरसटाभाराग्रलग्नं630 रजः ॥ १२० ॥’
  1. ‘उद्वीक्ष्य’ सुभाषितावलौ, ‘उत्प्रेक्ष्य’ शार्ङ्गरधरपद्धतौ
  2. ‘तन्वङ्ग्या’ सुभाषितावलौ, ‘गेहिन्याः’ ख
  3. ‘मयि’ क ख
  4. ‘लोलाञ्चलेन’ शार्ङ्गधरपद्धतौ
  5. ‘भारावलग्नं रजः’ सुभाषितावलौ