615

अनुभावेषु 659स्मरति यथा—

‘खणमेत्तं पि660 ण फिट्टइ अणुदिअहं 661दिण्णगरुअसंतावा ।
662पच्छण्णपावसंकव्व सामली मज्झ 663हिअआहिँ ॥ १४० ॥’
[क्षणमात्रमपि नापगच्छत्यनुदिवसं दत्तगुरुकसंतापा ।
प्रच्छन्नपापशङ्केव श्यामलाङ्गी मम हृदयात् ॥]

वाञ्छति664 यथा—

‘एमेअ 665अकअउण्णा अप्पत्तमणोरहा विवज्जिसं ।
जणवाओ वि ण जाओ तेण समं हलिअउत्तेण666 ॥ १४१ ॥’
[एवमेवाकृतपुण्याप्राप्तमनोरथा विपत्स्ये ।
जनवादोऽपि न जातस्तेन समं हलिकपुत्रेण ॥]

द्वेष्टि667 यथा—

‘गोत्तक्खलणं सोऊण पिअअमे अज्ज 668मामि 669छणदिअहे ।
वज्झमहिसस्स मालव्व मंडणं से ण 670पडिहाइ ॥ १४२ ॥’
[गोत्रस्खलनं श्रुत्वा प्रियतमेऽद्य सखि 671क्षणदिवसे ।
वध्यमहिषस्य मालेव मण्डनमस्या न प्रतिभाति ॥]

प्रयतते यथा—

‘अनुगच्छन्मुनितनयां सहसा विनयेन वारितप्रसरः ।
स्वस्थानादचलन्नपि गत्वेव पुनः प्रतिनिवृत्तः ॥ १४३ ॥’
  1. ‘स्मरतिर्थथा’ क ख
  2. ‘वि’ घ
  3. ‘अणुदिअहविइण्णगरुअसंतावा’ गाथासप्त॰ ‘दिण्णगुरुअसंतावा’ घ
  4. ‘पच्छण्णपापसंकव्व’ घ, ‘पच्छन्नपावसंकेव्व’ गाथासप्त॰
  5. ‘हिअआओ’ गाथासप्त॰, ‘हिअआहि’ क ख ग
  6. ‘वाञ्छतिर्यथा’ क ख
  7. ‘अकअपुण्णा’ घ
  8. ‘हलिअपुत्तेण’ घ
  9. ‘द्वेष्टिर्यथा’ क ख
  10. ‘तीअ’ गाथासप्त॰
  11. ‘खणदिअहे’ इति तत्रैव
  12. ‘उअह’ पश्यत इत्यपि च
  13. उत्सवदिवसे