616

672अवैति यथा—

‘चन्दसरिसं मुहं से सरिसो अमअस्स मुहरसो तिस्सा ।
सकअग्गहरहसुज्जलचुंबणअं कस्स सरिसं से ॥ १४४ ॥’
[चन्द्रसदृशं मुखमस्याः सदृशोऽमृतस्य मुखरसस्तस्याः ।
सकचग्रहरभसोज्ज्वलचुम्बनकं कस्य सदृशमस्याः ॥]

मन्यते यथा—

673परिवट्टंतिव णिसंस(म)इ मंडलिअकुसुमाउहं व अणंगं ।
विरहम्मि मण्णइ हरीणहे674 अणत्थपडिउट्ठिअं व मिअंकम् ॥ १४५’
[परिवर्तमानेव(?) निशाम्यते मण्डलितकुसुमायुधमिवानङ्गम् ।
विरहे मन्यते हारिनखे अनर्थप्रत्युत्थितमिव मृगाङ्कम् ॥]

वक्ति यथा—

‘आलाओ मा दिज्जउ लोअविरुद्धत्ति णाम काऊण ।
समुहावडिए को वेरिए वि दिट्ठिं ण पाडेइ ॥ १४६ ॥’
[आलापो मा दीयतां लोकविरुद्ध इति नाम कृत्वा ।
संमुखापतिते को वैरिण्यपि दृप्टिं न पातयति ॥]

चेष्टते यथा—

‘अज्ज मए गंतव्वं घणंधआरे वि तस्स सुहअस्स ।
अज्जा णिमीलिअच्छी पअपरिवाडिं घरे कुणइ ॥ १४७ ॥’
[अद्य मया गन्तव्यं घनान्धकारेऽपि तस्य सुभगस्य ।
आर्या निमीलिताक्षी पदपरिपाटीं गृहे करोति ॥]
  1. ‘अवैतिर्यथा’ क ख
  2. ‘परिवट्ट दिव’ क, ‘परिवट्टदिवं’ ख
  3. ‘हरिणहे अगत्थे’ क, ‘हरीणाहे’ ‘अणत्थे’ ख