617

संचारिषु स्वेदरोमाञ्चवेपथवो यथा—

‘दिट्ठे जं पुलइज्जसि 675थरहरसि पिअम्मि जं समासण्णे ।
तुह संभासण676सेउल्लिफंसणे किं वि 677णिज्जिहिसि ॥ १४८ ॥’
[दृष्टे यत्पुलकायसे थरहरायसे प्रिये यत्समासन्ने ।
तव संभाषणस्वेदार्द्रीकृतस्पर्शे किमपि नीयसे ॥]

अश्रु यथा—

678णअणब्भंतरघोलंतबाहभरमंथराइ679 दिट्ठीए ।
पुणरुत्तपेछिरीए680 वालअ किं जं ण भणिओ सि ॥ १४९ ॥’
[नयनाभ्यन्तरघूर्णमानबाष्पभरमन्थरया दृष्टया ।
पुनरुक्तप्रेक्षणशीलया बालक किं यन्न भणितोऽसि ॥]

हर्षो यथा—

‘सव्वस्सम्मि विदद्धे(ड्ढे)681 तह वि हु हिअअस्स णिव्वुदि च्चेअ ।
जं तेण गामडाहे हत्थाहत्थिं कुडो गहिओ ॥ १५० ॥’
[सर्वस्वेऽपि दग्धे तथापि खलु हृदयस्य निर्वृतिरेव ।
यत्तेन ग्रामदाहे हस्ताहस्ति कुण्डो गृहीतः ॥]

अमर्षो यथा—

‘कत्तो संपडइ 682मह पि पिअसहि पिअसंगमो पओसे वि ।
जं जिअजइ683 गहिअ684करणिअर खिंखिरी685 चंदचंडालो’ ॥
[कुतः संपतति ममापि प्रियसखि प्रियसंगमः प्रदोषेऽपि ।
यज्जीवति गृहीतकरनिकरखिंखिरी चन्द्रचण्डालः ॥]
  1. ‘रहघरसि’ क ख
  2. ‘सेओलि’ क, ‘सेओल्लि’ ख
  3. ‘णिज्जिहसि’ क ख
  4. ‘णअणव्भंतर’ क ख, ‘णअणंतर’ ग घ
  5. ‘मन्थराए’ क ख ग घ
  6. ‘पेच्छरीए’ क ख
  7. ‘विदट्टे’ क ख
  8. ‘महम्पि’ क, ‘मई’ ख
  9. ‘अइ’ घ
  10. ‘कूर’ क ख
  11. शरनिर्मितवाद्यविशेषः ‘खिक्खिरी डुम्बचिन्धलठ्ठीए’ इति देशीनाममाला । डुम्बादीनां स्पर्शपरिहारार्यं चिह्नयष्टिः