628

करुणानन्तरो यथा—

‘ण मुअम्मि734 मुए वि पिए दिट्ठो उण पिंअअमो जिअंतीए ।
इअ लज्जा अ 735पहरिसो तीए हिअए ण संमाइ ॥ १९१ ॥’
[न मृतास्मि मृतेऽपि प्रिये दृष्टः पुनः प्रियतमो जीवन्त्या ।
इति लज्जा च प्रहर्षस्तस्या हृदये न संमाति ॥]

तेऽमी चत्वारोऽपि संभोगाश्चतुर्भिरेव विप्रलम्भैः प्रकर्षमापद्यन्ते ॥

तेषु प्रथमानुरागेण यथा—

‘इन्दुर्यत्र न निन्द्यते न मधुरं दूतीवचः श्रूयते 736नोच्छ्वासा हृदयं दहन्त्यशिशिरा नोपैति कार्श्यं वपुः ।
स्वाधीनामनुकूलिनीं स्वगृहिणीमालिङ्ग्य यत्सुप्यते तत्किं प्रेम गृहाश्रमव्रतमिदं कष्टं समाचर्यते ॥ १९२ ॥’

मानेन यथा—

‘रइविग्गहम्मि737 कुण्ठीकआओ धाराओ पेम्मखग्गस्स ।
अणमआइं व्व सिज्झन्ति माणसाइं णाइ738 मिहुणाणम् १९३’
[रतिविग्रहे कुण्ठीकृता धाराः प्रेमखङ्गस्य ।
अन्नमयानीव स्विद्यन्ति मानसानि ज्ञायन्ते मिथुनानाम् ॥]

प्रवासेन यथा—

‘शापान्तो मे भुजगशयनादुत्थिते शार्ङ्गपाणौ' मासानेतान् गमय चतुरो लोचने मीलयित्वा ।
पश्चादावां विरहगुणितं तं तमात्माभिलाषं739 निर्वेक्ष्यावः परिणतशरच्चन्द्रिकासु क्षपासु ॥ १९४ ॥’
  1. ‘मुअम्हि’ घ
  2. ‘परिहासो’ क, ‘पहारिहासो’ च ख
  3. ‘नालापा निपतन्ति वाष्पकलुषा’
  4. ‘रहविगाहम्मि’ ख
  5. ‘णाइं’ ख
  6. ‘आत्माभियोगं’ क