‘इन्दुर्यत्र न निन्द्यते न मधुरं दूतीवचः श्रूयते 736नोच्छ्वासा हृदयं दहन्त्यशिशिरा नोपैति कार्श्यं वपुः ।
स्वाधीनामनुकूलिनीं स्वगृहिणीमालिङ्ग्य यत्सुप्यते तत्किं प्रेम गृहाश्रमव्रतमिदं कष्टं समाचर्यते ॥ १९२ ॥’
  1. ‘नालापा निपतन्ति वाष्पकलुषा’