629

करुणेन यथा—

‘न मर्त्यलोकस्त्रिदिवात्प्रहीयते म्रियेत नाग्रे यदि वल्लभो जनः ।
निवृत्तमेव त्रिदिवप्रयोजनं मृतः स चेज्जीवत एव जीवति १९५’

तिर्यगादिषु चैतदाभासा भवन्ति ॥

तेषु सरीसृपमृगयोर्यथा—

‘मधु द्विरेफः कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमानः ।
श्रृङ्गेण संस्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः १९६’

पशुपक्षिणोर्यथा—

‘ददौ सरःपङ्कजरेणुगन्धि गजाय गण्डूषजलं करेणुः ।
अर्धोपभुक्तेन बिसेन जायां संभावयामास रथाङ्गनामा ॥ १९७ ॥’

किंनरेषु यथा—

‘गीतान्तरेषु श्रमवारिलेशैः 740किंचित्समुच्छ्वासितपत्त्रलेखम् ।
पुष्पासवाधूर्णितनेत्रशोभि प्रियामुखं किंपुरुषश्चचुम्बे ॥ १९८ ॥’

तरुषु यथा—

‘पर्याप्तपुष्पस्तबकस्तनीभ्यः स्फुरत्प्रवालोष्ठमनोहराभ्यः741
लतावधूभ्यस्तरवोऽप्यवापुर्विनम्रशाखाभुजबन्धनानि ॥ १९९ ॥’

विप्रलम्भचेष्टासु प्रथमानुरागे स्त्रिया यथा—

‘पेच्छइ 742अलद्धलक्खं दीहं णीससइ सुण्णअं हसइ ।
जइ जंपइ अफुडत्थं तह से हिअअट्ठिअं किं वि ॥ २०० ॥’
[प्रेक्षतेऽलब्धलक्ष्यं दीर्घं निःश्वसिति शून्यं हसति ।
यथा जल्पत्यस्फुटार्थं तथास्या हृदयस्थितं किमपि ॥]
  1. ‘ईषत्समुच्छ्वासितपत्त्रलेखम्’ घ
  2. ‘प्रबालौष्ठमनोहराभ्यः’ घ
  3. ‘अलद्धलच्छदी ह’ क ख