630

पुंसो यथा—

‘सो तुह743 कएण सुंदरि तह 744झीणो सुमहिलो हलिअउत्तो ।
जह से मच्छरिणीअ वि दोच्चं जाआए पडिबण्णम् २०१’
[स तव कृतेन सुन्दरि तथा क्षीणः सुमहिलो हालिकपुत्रः ।
यथास्य मत्सरिण्यापि दौत्यं जायया प्रतिपन्नम् ॥]

माने स्त्रिया यथा—

745कण्णुज्जुआ वराई सा अज्ज तए कआवराहेण ।
746जंभाइअरुक्खपलोअइआइं दिअहेण सिक्खिविआ747 ॥ २०२ ॥’
[कर्णर्जुका वराकी साद्य त्वया कृतापराधेन ।
जृम्भायितरूक्षप्रलोकितानि दिवसेन शिक्षिता ॥]

पुंसो यथा—

‘अविभाविअरअणिमुहं तस्स अ सच्चरिअविमलचन्दुज्जोअम् ।
जाअं पिआविरोहे बढंताणुअमूढलक्खं हिअअम ॥ २०३ ॥’
[अविभावितरजनीमुखं तस्याश्च सच्चरितविमलचन्द्रोद्दयोतम् ।
जातं प्रियाविरोधे वर्धमानानुशयमूढलक्ष्यं हृदयम् ॥]

प्रवासे स्त्रिया यथा—

‘पियसंभरणपल्लोट्ट748तवाहधाराणि749वाअभिआए ।
दिज्जइ वंकग्गीवाइ750 दीवओ पहिअजाआए ॥ २०४ ॥’
[प्रियसंस्मरणप्रलुठद्बाष्पधारानिपातभीतया ।
दीयते वक्रग्रीवया दीपकः पथिकजायया ॥]
  1. ‘तुज्झ कए सुन्दरि’ का. मा. मुद्रितगाथासप्त॰
  2. ‘झीणो’ क ख
  3. ‘काण्डुज्जुआ’ गाथासप्त॰ काण्डवदृजुका, ‘कण्णुज्जुआ’ इति पाठे कर्णऋजुका कर्णदुर्बलेत्यर्थ इति टीकाकृत् । ‘अलसा इअ रुण्णविअम्भिआइ’ गाथासप्त॰
  4. ‘जं भाइप्रा’ क
  5. ‘सिक्खविआ’ क
  6. ‘पओट्टंत’ ख
  7. ‘निआअ’ क
  8. ‘बंकग्गीवाए’ गाथासप्त॰