636

विषहणेन यथा—

‘अज्ज वि सेअंजलोल्लं पव्वाइ ण तीअ हलिअसोण्हाए ।
फग्गुच्छण788चिक्खि(क्ख)ल्लं जं तइ दिण्णं थणुच्छङ्गे २२६’
[अद्यापि स्वेदजलार्द्रितः प्रम्लायते न तस्या हालिकस्नुषायाः ।
फल्गूत्सवकर्दमो यस्तस्या दत्ताः स्तनोत्सङ्गे ॥]

विमर्शेन यथा—

‘तत्तो च्चिअ णेन्ति789 कहा 790विअसंति तर्हि 791समप्पन्ति ।
किं मण्णे माउच्छा एक्कजुआणो इमो गामो ॥ २२७ ॥’
[तत एव निर्यान्ति कथा विकसन्ति तत्र तत्र समाप्यन्ते ।
किं मन्ये मातृष्वसः एकयुवकोऽयं ग्रामः ॥]

बहुमानेन यथा—

‘तेण इर णवलआए दिण्णो पहरो इमीअ थणवट्ठे ।
गामतरुणीहिं अज्ज वि दिअहं परिवालिआ भमइ ॥ २२८ ॥’
[तेन किल दोलाविलासे दक्तः प्रहार एतस्याः स्तनपृष्ठे ।
ग्रामतरुणीभिरद्यापि दिवसं प्रतिपालिता भ्रमति ॥]

श्लाघया यथा—

‘सा तइ सहत्थदिण्णं फग्गुच्छणकद्दमं थणुच्छंगे ।
परिकुविआ इव792 साहइ 793सलाहिरी गामतरुणीणम् ॥ २२९ ॥’
[सा त्वया स्वहस्तदत्तं फल्गूत्सवकर्दमं स्तनोत्सङ्गे ।
परिकुपितेव साधयति श्लाघनशीला ग्रामतरुणीनाम् ॥]
  1. ‘चिक्खल्लो कद्दमए’ इति देशीनाममाला
  2. ‘होन्ति’ इति गाथासप्तशत्यां ‘भवन्ति’ इति तच्छाया च
  3. ‘किअसंति’ क, ‘किआसंति’ ख
  4. ‘समत्थन्ति’ क, ‘समत्थन्ति’ ख
  5. ‘विअ’ घ
  6. ‘सलाहरी’ घ