637

इङ्गितेन यथा—

‘जइ सो ण 794वल्लह च्चिअ णामग्गहणेन तस्स सहि कीस ।
होइ मुहं ते रविअरफंसविसट्टं795 व तामरसम् ॥ २३० ॥’
[यदि स न वल्लभ एव नामग्रहणेन तस्य सखि किमिति ।
भवति मुखं ते रविकरस्पर्शविकसितमिव तामरसम् ॥]

दूतसंप्रेषणेन यथा—

‘सेउल्लिअसव्वंगी 796णामग्गहणेन तस्स सुहअस्स ।
797दूइं 798अप्पाहेंती तस्से अ घरंगणं पत्ता ॥ २३१ ॥’
[स्वेदार्द्रीकृतसर्वाङ्गी नामग्रहणेन तस्य सुभगस्य ।
दूतीं संदिशन्ती तस्यैव गृहाङ्गणं प्राप्ता ॥]

799दूतप्रेश्ने यथा—

‘कह णु गआ कह दिट्ठा800 किं भणिआ किं च तेण पडिवण्णं801
एअं चिअ ण समप्पइ पुनरुत्तं 802जंपमाणीए ॥ २३२ ॥’
[कथं नु गता कथं दृष्टा किं भणिता किं च तेन प्रतिपन्नम् ।
एवमेव न समाप्यते पुनरुक्तं जल्पमानायाः ॥]

लेखविधानेन यथा—

803वेविरसिण्णकरङ्गुलि804परिग्गहक्खलिअलेहणीमग्गे ।
सोत्थि च्चिअ805 ण समप्पइ पिअसहि लेहम्मि किं लिहिनो ॥ २३३ ॥’
[वेपनशीलस्विंन्नकराङ्गुलिपरिग्रहस्खलितलेखनीमार्गे ।
स्वस्त्येव न समाप्यते प्रियसखि लेखे किं लिखामः ॥]
  1. ‘वल्लहो व्विअ गोत्तग्गहणेण’ गाथासप्त॰
  2. ‘फंसव्विसदं’ गाथासप्त॰, ‘फंसविसद्दं’ घ
  3. ‘गोत्तग्गहणेन’ गाथासप्त॰
  4. ‘हूरं’ (?) क दूतमिति भवेत्
  5. ‘पट्ठाएन्ती’ गाथासप्त॰, ‘प्रस्थापयन्ती (संदिशन्ती वा)’ इति च्छाया च ।‘संदिट्ठं अप्पाहियम्’ इति धनपालस्य ‘पाइयलच्छी’ इति नाममाला
  6. ‘दूतप्रश्नेन’ क ख
  7. ‘दिट्ठी’ क
  8. ‘पडिवअणं’ क ख
  9. ‘जंप्माणाए’ घ
  10. ‘वेविरिसिण्ण’ क, ‘वेविरिसिस्म’ ख
  11. ‘परिग्गहक्खलिह’ घ, ‘परिग्गहक्खसिअ’ इति मुद्रितगाथासप्त॰
  12. ‘व्विअ’ गाथासप्त॰