640

अत्रैव स्त्रीपुंसयोर्यथा—

‘रमिऊण 822पअम्मि गए (ओ)जाहे अवऊहिउं पडिनिवृत्तो823
अहअं 824पउत्थपइअव्व तक्खणं सो पवासिव्व ॥ २४२ ॥’
[रत्वा पदमपि गतो यदोपगूहितुं प्रतिनिवृत्तः ।
अहं प्रोषितपतिकेव तत्क्षणं स प्रवासीव ॥]

सामान्यत एव प्रवाससाध्वसेन स्त्रिया यथा—

‘होंतपहिअस्स जाआ 825आउच्छणजीअअधारणरहस्सम् ।
पुच्छन्तीं भमइ घरं घरेण पिअविरहसहिरीओ826 ॥ २४३ ॥’
भविष्यत्पथिकस्य जाया आपृच्छनजीवधारणरहस्यम् ।
पृच्छन्ती भ्रमति गृहं गृहेण प्रियविरहसहनशीलाः ॥]

827प्रवासविलम्बेन पुंसो यथा—

‘एक्को वि कालसारो ण देइ गंतुं पआहिण वलन्तो828
किं उण बाहाउलिअं लोअणजुअलं मिअच्छीए829 ॥ २४४ ॥’
[एकोऽपि कृष्णसारो न ददाति गन्तु प्रदक्षिणं वलन् ।
किं पुनर्बाष्पाकुलितं लोचनयुगलं मृगाक्ष्याः ॥]

परिहारे स्वेदादिभिः स्त्रिया यथा—

‘उल्लाअइ से अंगं ऊरू वेवन्ति 830कूवलो गलइ ।
831उच्छुच्छुलेइ हिअअं पिआअमे पुप्फवइआइ832 ॥ २४५ ॥’
[आर्द्रीभवत्यस्या अङ्गमूरू वेपेते जघनवसनं गलति ।
उत्कम्पते हृदयं प्रियागमे पुष्पवत्याः ॥]
  1. ‘पअं पि गओ’ इति गाथासप्त॰, ‘पदमपि गतः’ इति च्छाया, ‘पइम्मि गए’ क ख ग
  2. ‘पडिनिउत्तो’ क ख, गाथासप्त॰
  3. ‘पउत्थपइआ व्व’ इति गाथासप्त॰
  4. आपृच्छनं गमनप्रश्न प्रिये याम्यहमित्येवंरूपः । ‘जीव’ क ख
  5. ‘सिहिरिओ’ क, ‘सिहिरिआ’ ख
  6. ‘प्रवासविलम्बेनैव’ क ख
  7. ‘वसन्तो’ ख
  8. ‘पिअअमाए’ गाथासप्त॰, ‘मअच्छीए’ क ख ग घ
  9. ‘कूबलं जघणवसणे’ इति देशीनाममाला
  10. ‘छुछु एले’ क, ‘छुच्छुरा(ए)ले’ ख
  11. ‘पुफुइआए’ क, ‘पुप्फइआइए ख