563
यदि वा भोग इत्यस्य संप्रयोगार्थवाचिनः ।
समा314 समासे 315चत्वारो विशेषास्तमुपासते316 ॥ ८३ ॥
स संक्षिप्तोऽथ317 संकीर्णः संपूर्णः सम्यगृद्धिमान् ।
अनन्तरोपदिष्टेषु संभोगेषूपपद्यते ॥ ८४ ॥
नवे हि सङ्गमे प्रायो युवानः साध्वसादिभिः ।
संक्षिप्तानेव रत्यर्थमुपचारान्प्रयुञ्जते ॥ ८५ ॥
मानस्यानन्तरे तेषां व्यलीकस्मरणादिभिः ।
रोषशेषानुसंधानात्संकरः केन वार्यते ॥ ८६ ॥
संपूर्णः पूर्णकामानां कामिनां प्रोष्यसंगमे ।
उत्कण्ठितानां भूयिष्ठमुपभोगः प्रवर्तते ॥ ८७ ॥
प्रत्यागतेऽपि यत्रैषा रतिपुष्टिः प्रिये जने318
सा किमावर्ण्यते यूनां तत्रैव मृतजीविते ॥ ८८ ॥
पूर्वानुरागः319 पूर्वाणां व्युत्पत्तिभिरुदाहृतः ।
अनन्तराणां सर्वेषां तत्समासे निरुक्तयः ॥ ८९ ॥
वृत्तिस्तत्राजहत्स्वार्था जहत्स्वार्थापि वर्तताम् ।
प्रधानमनुपस्कृत्य न तदर्थो निवर्तते ॥ ९० ॥
प्रथमानन्तरे वृत्तेरजहत्स्वार्थतेष्यते ।
नात्यन्तमजहत्स्वार्थां तां मानानन्तरे विदुः ॥ ९१ ॥
प्रवासानन्तरे त्वीषदजहत्स्वार्थतेष्यते ।
करुणार्थस्य गन्धोऽपि नास्त्येव तदनन्तरे ॥ ९२ ॥
  1. समा समुपसर्गेण
  2. ‘चतुराश्चतुरोऽर्थान् प्रचक्षते’ क ख
  3. तं संभोगम्
  4. ‘संक्षिप्तोऽर्थसंकीर्ण’ क
  5. ‘प्रयोजने’ क
  6. ‘पूर्वानुरागपूर्वाणां’ क ख