‘दलति हृदयं गाढोद्वेगं द्विधा918 तु न भिद्यते919 वहति विकलः कायो मोहं न मुञ्चति चेतनाम् ।
ज्वलयति तनूमन्तर्दाहः करोति न भस्मसात् प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् ॥ २७१ ॥’
  1. ‘शोकोद्वेगाद्’ मुद्रित उत्तररामचरिते
  2. ‘न तु भिद्यते’ क ख