669

दीपोत्सवो यक्षरात्रिः । यथा—

‘अण्णे वि हु1069 होंति छणा 1070ण उणो दीआलिआसरिच्छा दे1071
जत्थ जहिच्छं गम्मइ 1072पिअवसही 1073दीवअमिसेण ॥ ३१५ ॥’
[अन्येऽपि खलु भवन्ति क्षणा न पुनर्दीपालिकासदृक्षास्ते ।
यत्र यथेच्छं गम्यते प्रियवसतिर्दीपकमिषेण ॥]

1074शमीधान्यशूकधान्यानामार्द्राणामेवाग्निपक्वानामभ्यवहारोऽभ्यू1075षखादिका । यथा—

1076वाअग्गिणा करो मे 1077दट्ठोत्ति पुणो पुणो च्चिअ कहेइ1078
हलिअसुआ1079 मलिअच्छुसदोहली1080 पामरजुआणे1081 ॥ ३१६ ॥’
[निर्वाणाग्निना करो मे दग्ध इति पुनः पुनरेव कथयति ।
हालिकसुता मृदितोच्छ्वासदोहदिनी पामरयूनि ॥]

प्रथमत एवेक्षुभक्षणं नवेक्षुभक्षिका । यथा—

‘दिअरस्स सरअमउअं अंसूमइलेण देइ हत्थेण ।
पढमं हिअअं बहुआ1082 1083पच्छा गण्डं सदन्तवणं ॥ ३१७ ॥’
[देवरस्य शरन्मृदुकमश्रुमलिनेन ददाति हस्तेन ।
प्रथमं हृदयं वधूका पश्चादिक्षुं सदन्तव्रणम् ॥]
  1. ‘हि’ क, ‘अस्मे वि हि’ ख
  2. ‘ण’ क ख नास्ति, ‘छणा णो’ ग
  3. ‘सरिच्छो दे’ क ख
  4. ‘पिअवसदी’ क ख, ‘पिअवसई’ घ
  5. ‘दीअवमिसेण’ क ख
  6. ‘शमिधान्य’ ख
  7. ‘अभ्युपखादिका’ क, ‘अभ्युषखादिका’ ख
  8. ‘वा अणग्गिणा’ क, ‘अणग्गिणा’ ख
  9. ‘दद्धोत्ति’ क ख
  10. ‘कहेहिइ’ क
  11. ‘हालिअसुआ’ क ख
  12. ‘दोहला’ क, ‘दोहसा’ ख
  13. ‘पामरजुवाणे’ क, ‘पामरजुवाणो’ ख
  14. ‘बहुआ’ घ
  15. ‘पवठ्ठा’ ख