670

ग्रीष्मादौ जलाशयावगाहनं तोयक्रीडा । यथा—

‘पिसुणेंति कामिणीणं 1084जललुक्कपिआवऊहणसुहेल्लिं ।
1085कण्डइअकवोलुफुल्लणिच्चलच्छीइँ वअणाइं ॥ ३१८ ॥’
[पिशुनयन्ति कामिनीनां जललीनप्रियावगूहनसुखकेलिम् ।
कण्टकितकपोलोत्फुल्लनिश्चलाक्षीणि वदनानि ॥]

1086नाट्यादिदर्शनं प्रेक्षा । यथा—

‘णच्चिहिइ णडो पेच्छिहिइ 1087जणवओ भोइओ1088 नायकः ।
सो वि दूसिहिइ 1089जइ 1090रङ्गविहडणअरी गहवइघूआ1091 ण बच्चिहिइ1092 ॥’
[नर्तिष्यते नटः प्रेक्षिष्यते जनपदो भोगिको नायकः ।
सोऽपि दूषयिष्यति यदि रङ्गविघटनकरी गृहपतिदुहिता न व्रजिष्यति]

आलिङ्गनादिग्लहा दुरोदरादिक्रीडा1093 द्यूतानि । यथा—

‘आश्लेषे प्रथमं क्रमेण विजिते 1094हृद्येऽधरस्यार्पणे 1095केलिद्यूतविधौ पणं प्रियतमे कान्तां पुनः पृच्छति ।
सान्तर्हासनिरुद्धसंभृतरसोद्भेदस्फुरद्गण्डया1096 तूष्णीं 1097सारिविसारणाय निहितः स्वेदाम्बुगर्भः करः ॥ ३२० ॥’

रागोद्दीपनाय 1098माध्वीसेवा मधुपानं । यथा—

‘थोआरूढमहुमआ खण1099पम्हट्ठावराहदिण्णुल्लावा ।
हसिऊण संठविज्जइ पिएण संमरिअलज्जिआ कावि पिआ ३२१’
  1. ‘जललुक्कपिआवऊहहा’ क, ‘जललुक्काइआवऊहहा’ ख
  2. ‘कण्ठइअकवोता पुल्ल’ क, ‘कण्ठइअकवोला पप्फुल्ल’ ख
  3. ‘नाथादिदर्शनं’ ख
  4. ‘जेण पओ’ ख
  5. ‘भोरओ’ क
  6. ‘जर’ ख
  7. ‘रङ्गविहउणअरी’ ख
  8. ‘गइवइधुआ’ क, ‘गहवरधुआ’ ख
  9. ‘यवच्चिहिइ’ क, ‘पविच्चिहिइ’ ख
  10. ‘दुरोदरक्रीडा’ घ
  11. ‘हृष्टाधरस्यार्पणे’ क, ‘दृष्टाधरस्यार्पणे’ ख
  12. ‘केलीद्यूतविधौ’ क ख
  13. ‘स्फुरद्दन्तया’ ख
  14. ‘शारिविसारणाय’ क
  15. ‘माध्वीकादिसेवा’ क
  16. ‘पम्हुट्ठा विम्हरिया’ इति धनपालपाइयलच्छीनाममाला । 'पम्हट्ट’ क, ‘पल्हदा’ ख, ‘पम्हठा’ ग, ‘पम्हठ्ठा’ घ