673

कारणनिरपेक्षोऽपृत्रिमो यथा—

‘जह जह जरापरिणओ होइ पई दुग्गओ विरूओ वि ।
1124कुलपालिआइं तह तह अहिअअरं वल्लहो होइ ॥ ३२९ ॥’
[यथा यथा जरापरिणतो भवति पतिर्दुर्गतो विरूपोऽपि ।
कुलपालिकायास्तथा तथाधिकतरं वल्लभो भवति ॥]

जन्मान्तरसंस्कारजनितः सहजो यथा—

‘आणिअ1125पुलउब्भेओ सवत्तिपणअपरिधूसरम्मि वि गुरुए1126
पिअदंसणे पवड्ढइ 1127मण्णुट्ठाणे वि 1128रुप्पिणीअ पहरिसो ॥ ३३० ॥’
[आनीतपुलकोद्भेदः सपत्नीप्रणयपरिधूसरेऽपि गुरुके ।
प्रियदर्शने प्रवर्धते मन्युस्थानेऽपि रुक्मिण्याः प्रहर्षः ॥]

उपचारापेक्षप्रकर्ष आहार्यो यथा—

‘घरिणीअ अकइअव्वं1129 चटुअं1130 पिअअमे कुणंतम्मि ।
अकअत्थाइं वि जाआइ 1131झंति सिढिलाइं1132 अंगाइं ॥ ३३१ ॥’
[गृहिण्या अकैतवं चटुकं प्रियतमे कुर्वाणे सति ।
अकृतार्थानीव जायाया झटिति शिथिलान्यङ्गानि ॥]

यौवनजो यथा—

‘तंबमुहकआहोआ जह1133 जह थणआ किलेंति कुमरीणम्1134
तह तह लद्धावासोव्व वम्महो1135 हिअअमाविसइ ॥ ३३२ ॥’
  1. ‘कुलवालिआणँ’ गाथासप्त॰, ‘कुलवालिआए’ क ख
  2. ‘पुलओब्भेओ’ क ख
  3. ‘गरुए’ क, ‘गरूए’ ख
  4. ‘मम्हठ्ठाणे’ क
  5. ‘रुम्मिणीअ’ क
  6. ‘कइअव्वं’ क ख
  7. ‘चडुलं’ क, ‘बहुलं’ ख
  8. ‘न्हत्ति’ क, ‘गत्ति’ ख
  9. ‘सिढिलिआइं’ क ख
  10. ‘जह’ क
  11. ‘कुमारीणं’ क
  12. ‘मम्महो’ घ