568
आजीवतस्तु गणिका रूपाजीवा विलासिनी ।
अवस्थातोऽपराश्चाष्टौ विज्ञेयाः खण्डितादयः ॥ ११३ ॥
352निद्राकुलितताम्राक्षो नारीनखविभूषितः ।
प्रातरेति प्रियो यस्याः 353कुतश्चित्सेह खण्डिता ॥ ११४ ॥
चाटुकारमपि प्राणनाथं कोपादपास्य या ।
पश्चात्तापमवाप्नोति कलहान्तरिता तु सा ॥ ११५ ॥
दुतीमहरहः प्रेष्य कृत्वा संकेतकं क्वचित् ।
यस्या न मिलितः प्रेयान्विप्रलब्धेति तां विदुः ॥ ११६ ॥
सा तु वासकसज्जा स्यात्सज्जिते वासवेश्मनि ।
प्रियमास्तीर्णपर्यङ्का354 भूषिता या प्रतीक्षते ॥ ११७ ॥
स्वाधीनपतिका सा तु यस्याः पार्श्वं न मुञ्चति ।
प्रियश्चित्ररतक्रीडासुखास्वादनलोलुपः ॥ ११८ ॥
पुष्पेषुपीडिता कान्तं याति या साभिसारिका ।
प्रियो देशान्तरे यस्याः सा तु प्रोषितभर्तृका ॥ ११९ ॥
यस्याः समुच्तेऽप्यह्नि प्रवासी नैति वल्लभः ।
विरहोत्कण्ठिता सा तु 355द्वात्रिंशदिति नायिकाः ॥ १२० ॥
हीनपात्राणि शेषाणि पीठमर्दो विदूषकः ।
विटचेटौ पताकाश्च सख्यश्चैषां परिग्रहः ॥ १२१ ॥
महाकुलीनतौदार्ये महाभाग्यं कृतज्ञता ।
रूपयौवनवैदग्ध्य356शीलसौभाग्यसंपदः ॥ १२२ ॥
  1. ‘निद्राकूणित’ क ख
  2. ‘कुतश्चित्खण्डितेति सा’ क, ‘कुत्तश्चित्खण्डिता तुसा’ ख
  3. ‘पर्यङ्के’ क ख
  4. उत्तमादयो विलासिन्यन्ताश्चतुर्विंशतिः, खण्डितादवो विरहोक्तण्ठिताश्चाष्टाविति द्वात्रिंशत्
  5. ‘शीलसौभाग्यसंमदः’ क