674
[ताम्रमुखकृताभोगौ यथा यथा स्तनौ क्लाम्यतः कुमारीणाम् ।
तथा तथा लब्धावास इव मन्मथो हृदयमाविशति ॥]

उपचारानपेक्षो विस्रम्भजो यथा—

‘ण वि तह छेअरआइं हरंति पुनरुत्तराअरमिआइं ।
जह जत्थव तत्थव जह व तह व सब्भावरमिआइं ॥ ३३३ ॥’
[नापि तथा छेकरतानि हरन्ति1136 पुनरुक्तरागरमितानि ।
यथा यत्रैव तत्रैव यथा वा तथा वा सद्भावरमितानि ॥]

प्रेमपुष्टिषु चक्षुःप्रीतिर्यथा—

1137उत्पत्तिर्देवयजनाद्ब्रह्मवादी नृपः पिता ।
सुप्रसन्नोज्ज्वला मूर्तिरस्याः स्नेहं करोति मे ॥ ३३४ ॥’

मनःसङ्गो यथा—

‘एषा मनो मे प्रसभं शरीरात्पितुः पदं मध्यममुत्पतन्ती ।
1138सुराङ्गना कर्षति खण्डिताग्रात्सूत्रं मृणालादिव राजहंसी ॥ ३३५ ॥’

संकल्पोत्पत्तिर्यथा—

‘तं पुलइअं1139 1140वि पेच्छइ तं चिअ1141 णिज्झाइ1142 तीअ गेण्हइ गोत्तं ।
1143ठाइअ तस्स समअणे अण्णं वि1144 विचिंतअम्मि1145 सच्चिअ हिअए ॥’
[तां पुलकितां प्रेक्षते तामेव निर्ध्यायति तस्या गृह्णाति गोत्रम् ।
तिष्ठति तस्य समदने अन्यामपि विचिन्तयति सैव हृदये ॥]
  1. ‘हृदयमित्यध्याहार्यंम्’
  2. ‘व्युत्पत्तिः’ ग
  3. ‘सुरापगा’ घ
  4. ‘पुलइआ’ ख
  5. ‘पि’ क ख ग
  6. ‘तंचा’ क, ‘तं विअ’ ख
  7. ‘णिज्जाअइइ’ क, ‘णिज्जा अइ’ ख
  8. ‘घइअं तस्सा मअणे’ ख
  9. ‘पि’ क ख ग
  10. ‘विचितंअणि’ ख