675

प्रलापो यथा—

‘अमअमअ गअणसेहर रअणीमुहतिलअ चंद दे छिवसु ।
1146छित्तो जेहिं पिअअमो 1147मममं 1148वि तेहिं चिअ1149 करेहिं ॥ ३३७ ॥’
[अमृतमय गगनशेखर रजनीमुखतिलक चन्द्र हे स्पृश ।
स्पृष्टो यैः प्रियतमो मामपि तैरेव करैः ॥]

जागरो यथा—

1150तुह 1151विरहुज्जागरओ सिविणे वि ण1152 देइ दंसणसुहाइं ।
वाहेण जहालोअणविणोअणं1153 पि 1154से विहअम् ॥ ३३८ ॥’
[तव विरहोज्जागरकः स्वप्नेऽपि न ददाति दर्शनसुखानि ।
बाष्पेण यथालोकनविनोदनमप्यस्या विहतम् ॥]

कार्श्यं यथा—

1155अइकोवणा वि 1156सासू 1157रोआविआ 1158गअवईअ सोण्हाए ।
1159पाअपडणोण्णआए दोसु वि1160 गलिएसु वलएसु ॥ ३३९ ॥’
[अतिकोपनापि श्वश्रू रोदिता गतपतिकया स्नषया ।
पादपतनावनतया द्वयोरपि गलितयोर्वलययोः ॥]

अरतिर्विषयान्तरे यथा—

1161असमत्तो वि समप्पइ 1162अपरिग्गहिअलहुओ परगुणालावो1163
  1. ‘छित्तो जेहिं पि पिआ’ क, ‘छित्तो ते जेहि’ ख
  2. ‘ममं’ इतिगाथासप्त॰
  3. ‘पि’ क ख ग
  4. ‘विअ’ ख
  5. ‘तह’ ख
  6. ‘विरहुज्जागरिओ’ क, ‘विरहज्जागरिओ’ ख
  7. ‘स’ क ख
  8. ‘छोअणविलोअणं’ क, ‘लोअणविलोअणं’ ख
  9. ‘से हअं तं पि’ गाथासप्त॰, ‘तस्या हतं तदपि’ इति च्छाया च
  10. ‘आइ' क ख
  11. ‘सासु’ ख
  12. ‘रुआविआ’ क, ‘रूआविआ’ ख गाथासप्त॰
  13. ‘गअवईए’ क ख, ‘गअवइअ’ घ
  14. ‘पाअपडणेण माए’ ग घ
  15. ‘दोण्हवि’ ग घ
  16. ‘असमंतो वि’ ख
  17. ‘अपरिअग्गहिअ’ क, ‘अपरिगाहिअ’ ख
  18. ‘परगुणालाओ’ क