676
तस्स पिआपडिवड्ढा1164 ण समप्पइ रइसुहासमत्ता वि कहा ॥ ३४० ॥’
[असमाप्तोऽपि समाप्यतेऽपरिगृहीतलघुकः परगुणालापः ।
तस्य प्रियाप्रतिबद्धा न समाप्यते रतिसुखासमाप्तापि कथा ॥]

लज्जाविसर्जनं यथा—

‘अगणिअसेसजुआणा1165 बालअ वोलीणलोअमज्जाआ ।
अह सा भमइ दिसामुहपसारिअच्छी तुह कएण ॥ ३४१ ॥’
[अगणिताशेषयुवका बालक व्यतिक्रान्तलोकमर्यादा ।
अथ सा भ्रमति दिशामुखप्रसारिताक्षी तव कृतेन ॥]

व्याधिर्यथा—

‘अण्णह1166 ण तीरइ च्चिअ परिवड्ढंतअ1167गरुअसंतावं ।
मरणविणोएण विणा विरमावेउं विरहदुक्खम् ॥ ३४२ ॥’
[अन्यथा न शक्यत एव परिवर्धमानगुरुकसंतापम् ।
मरणविनोदेन विना विरमयितुं विरहदुःखम् ॥]

उन्मादो यथा—

‘अवलंबह 1168सा संकह ण इमा गहलंघिआ परिब्भमइ ।
अत्थक्कगज्जिउब्भं1169तहित्थहिअआ पहिअजाआ ॥ ३४३ ॥’
[अवलम्बध्वं मा शङ्कध्वं नेयं ग्रहलङ्घिता परिभ्रमति ।
आकस्मिकगर्जितोद्भ्रान्तत्रस्तहृदया पथिकजाया ॥]

मूर्च्छा यथा—

‘जं मुच्छिआ ण अ सुओ कलंबगंधेण तं गुणे पडिअं ।
इअरह गज्जिअसद्दो जीएण विणा ण बोलिंतो ॥ ३४४ ॥’
  1. ‘पडिवढ्ढा’ ग घ
  2. ‘सेसजुअणा’ क, ‘सेसजुआणो’ ख
  3. ‘असाहण’ ख
  4. ‘गअगरुअसंतापं’ घ, ‘गरुअसंलावं’ क ख, ‘गरुअं पिअअमस्स’ इति गाथासप्त॰
  5. ‘मां संकरुणरसगाह’ ख
  6. ‘गज्जिअ उत्तन्त’ क ख