677
[यन्मूर्च्छिता न च श्रुतः कदम्बगन्धेन तद्गुणे पतितम् ।
इतरथा गर्जितशब्दो जीवेन विना न व्यतिक्रामेत् ॥]

मरणं यथा—

1170अज्ज वि ताव एक्कं 1171मामं 1172वारेहि पिअसहि रुअंतिम् ।
कल्लिं 1173उण तम्मि गए जइ ण मरिस्सं ण रोइस्सम् ३४५’
[अद्यापि तावदेकं मा मां वारय प्रियसखि रुदन्तीम् ।
कल्ये पुनस्तस्मिन् गते यदि न मरिष्यामि न रोष्यामि ॥]

ता इमा विप्रलम्भजन्मानो द्वादशापि प्रेमपुष्टिभूमयः संभोगेषु स्वानुरूपामेव प्रेमप्रकर्षभूमिकामास्कन्दयन्ति ॥

नायकेषु कथाव्यापी नायको यथा—

‘गुरोः शासनमत्येतुं न शशाक स राघवः ।
यो रावणशिरश्छेदकार्यभारेऽप्यविक्लवः ॥ ३४६ ॥’

प्रतिनायको यथा—

‘जेतारं लोकपालानां 1174स्वमुखैरर्चितेश्वरम् ।
रामस्तुलितकैलासमरातिं बह्वमन्यत ॥ ३४७ ॥’

उपनायको यथा—

‘स हत्वा वालिनं वीरं1175 तत्पदे चिरकाङ्क्षिते ।
धातोः स्थान इवादेशं सुग्रीवं संन्यवेशयत् ॥ ३४८ ॥’
  1. ‘अज्जं पि’ क ख गाथासप्त॰
  2. ‘मासं’ क ख
  3. ‘बारेह’ क, ‘धारेह’ ख
  4. ‘पहिऊण’ क ख, ‘जइ ण मुआ ता ण रोइस्सम्’ गाथासप्त॰ । अत्रत्यसाहित्याचार्यभट्टमथुरानाथशास्त्रिविरचितासु छायार्यासु तु—‘अद्येव तावदेकं मा रुदनीं निवारयस्वालि । कल्ये गते तु तस्मिन् न हि रोदिष्यामि यदि न मृता ॥’
  5. ‘तैर्मुखैः’ क
  6. ‘वीरः’ इति S. P. Pandit M. A. संपादिते रघुवंशे