678

अनुनायको यथा—

1176स मारुतसुतानीतमहौषधिहृतव्यथः ।
लङ्कास्त्रीणां पुनश्चक्रे विलापाचार्यकं शरैः ॥ ३४९ ॥’

कथाव्यापिनी नायिका यथा—

‘तीए सविसेसदूनिअसवत्तिहिअआइं 1177णिव्वलंतसिणेहं ।
पिअगरुइआइ णिमिअं सोहग्गगुणाण अग्गभूमीअ पअं ॥ ३५० ॥’
[तया सविशेषदूनितसपत्नीहृदयया निर्वर्त्यमानस्नेहम् ।
प्रियगुरूकृतया निर्मितं सौभाग्यगुणानामग्रभूम्यां पदम् ॥]

प्रतिनायिका यथा—

‘तं1178 तिअसकुसुमदामं हरिणा णिम्महिअसुरहिगंधामोअं ।
अप्पणइअं पि दूमिअ1179पणइ1180णिहिअएण रुप्पिणीअ 1181विइण्णम् ३५१’
[तत्त्रिदशकुसुमदाम हरिणा निर्गच्छत्सुरभिगन्धामोदम् ।
आत्मनानीतमपि दूनितप्रणयिनीहृदयेन रुक्मिण्यै वितीर्णम् ॥]

उपनायिका यथा—

‘देवीस्वीकृतमानसस्य नियतं स्वप्नायमानस्य मे तद्गोत्रग्रहणादियं सुवदना यायात्कथं न व्यथाम् ।
इत्थं यन्त्रणया कथं कथमपि क्षीणा निशा जाग्रतो दाक्षिण्योपहतेन सा प्रियतमा स्वप्नेऽपि नासादिता ३५२’

अनुनायिका यथा—

‘श्लाघ्यानां गुणिनां धुरि स्थितवति श्रेष्ठान्ववाये1182 त्वयि प्रत्यस्तव्यसने महीयसि परं प्रीतोऽस्मि जामातरि ।
  1. ‘स मारुतिसमानीत’ इति मुद्रिते रघुवंशे
  2. ‘णिव्वरणेन्तसिणेहं’ क,‘णिव्वरणन्तसिणेतं’ ख
  3. ‘जं’ ख
  4. ‘दूम्मिअ’ क
  5. ‘पणइ पि’ क ख
  6. ‘विअइण्णं’ ग
  7. Dr. R. G. Bhandarkar संपादिते मालतीमाधवे तु ‘श्रेष्ठान्वये च त्वयि’ इति पाठः