679
तेनेयं मदयन्तिकाद्य भवतः प्रीत्यै भवत्प्रेयसे1183 मित्राय प्रथमानुरागघटिताप्यस्माभिरुत्सृज्यते ॥ ३५३ ॥’

आभासेषु नायकाभासो यथा—

1184कह मा छिज्जउ मज्झो इमीअ कंदोट्टदलसरिच्छेहिं ।
अच्छीहिं जो ण दीसइ घणथणहररुद्धपसरेहिं ॥ ३५४ ॥’
[कथं मा क्षीयतां मध्य एतस्या नीलोत्पलदलसदृशाभ्याम् ।
अक्षिभ्यां यो न दृश्यते घनस्तनभररुद्धप्रसराभ्याम् ॥]

नायिकाभासो यथा—

‘कृतसीतापरित्यागः स रत्नाकरमेखलाम् ।
बुभुजे पृथिवीपालः पृथिवीमेव केवलाम् ॥ ३५५ ॥’

उभयाभासो यथा—

‘अवऊहिअपुब्बदिसे समअं1185 जोण्हाए सेविअपओसमुहे1186
माइ ण झिज्जउ 1187रअणी वरदिसाइतपच्छिअम्मि मिअङ्के ३५६’
[अवगूहितपूर्वदिशे समकं ज्योत्स्नया सेवितप्रदोषमुखे ।
मातर्न क्षीयते रजनी अपरदिशाभिमुखप्रस्थिते मृगाङ्के ॥]

तिर्यगाभासो यथा—

‘ओरत्तपङ्कअमुहिं 1188वम्महणडिअं व सलिलसअणणिसण्णं ।
अल्लिअइ तीरणलिणिं वाआइ गमेइ 1189सहचरिं चक्काओ1190 ३५७’
[उपरक्तपङ्कजमुखीं मन्मथनटितामिव सलिलशयननिषण्णाम् ।
आलिङ्गति तीरनलिनीं वाचा गमयति सहचरीं चक्रवाकः ॥]
  1. ‘तव प्रेयसे’ मुद्रिते मालतीमाधवे
  2. ‘कहण्ण मा झिज्जउ’ क, ‘कहं ण हिज्जउ’ ख
  3. ‘समयं’ क
  4. ‘पओसं मुहे’ क ख
  5. ‘अरणी’ क ख
  6. ‘बह्महणदिअं’ क, ‘बह्मणदिअं’ ख
  7. ‘सहवरिं’ क
  8. ‘वक्काओ’ क ख