680

नायकेषु सर्वगुणसंपद्योगादुत्तमः । स यथा—

‘रामोऽयं जगतीह विक्रमगुणैर्यातः प्रसिद्धिं परामस्मद्भाग्यविपर्ययाद्यदि परं देवो न जानाति तम् ।
बन्दीवैष यशांसि गायति मरुद्यस्यैकबाणाहतिश्रेणीभूतविशालतालविवरोद्भूतैः स्वरैः सप्तभिः ३५८’

पादोनगुणसम्पद्योगान्मध्यमो यथा—

‘किं नो व्याप्तदिशां प्रकम्पितभुवामक्षौहिणीनां फलं किं द्रोणेन किमङ्गराजविशिखैरेवं यदि क्लाम्यसि ।
1191जीवद्भ्रातृशतस्य मे 1192भुजबलच्छायां सुखामाश्रिता त्वं दुर्योधनकेसरीन्द्रगृहिणी शङ्कास्पदं किं तव ॥ ३५९ ॥’

अर्धगुणसम्पद्योगात्कनिष्ठो यथा—

‘एकस्मिञ्शयने मया मयसुतामालिङ्ग्य 1193निद्रालसा- मुन्निद्रं शयितेन मच्चरणयोः संवाहनव्यापृता ।
पादाग्रेण तिलोत्तमा स्तनतटे सस्नेहमापीडिता हर्षावेगसमर्पितानि पुलकान्यद्यापि नो मुञ्चति ॥ ३६० ॥’

सत्त्वप्रधानः सात्त्विको यथा—

‘शक्त्या वक्षसि मग्नया सह मया मूढे प्लवङ्गाधिपे निद्राणेषु च विद्रवत्सु कपिषु प्राप्तावकाशे द्विषि ।
मा भैष्टेति निरुन्धतः कपिभयं तस्योद्भटभ्रूस्थिते- र्मर्मच्छेदविसंष्ठुलाक्षरजडा वाचस्त्वया न श्रुताः ३६१’
  1. नि. सा. मुद्रिते वेणीसंहारे तु—‘भीरु भ्रातृशतस्य या भुजघनच्छाया सुखोपास्थिता’ इति पाठः
  2. ‘भुजवनच्छायां’ क
  3. ‘निद्राशयां’ ख