‘तपो वा शस्त्रं वा 1194व्यपदिशति यः कश्चिदिह वः स दर्पादु1195द्दामद्विषमसहमानः कलयतु ।
अरामां निःसीरध्वजदशरथीकृत्य वसुधा1196- मतृप्तस्तत्कुल्यानपि1197 परशुरामः शमयति ॥ ३६३ ॥’
  1. मुद्रिते महावीरचरिते तु ‘व्यवहरति’ इति पाठः
  2. ‘उद्दामं द्विषमसहमानं’ क, ‘उद्दामस्त्विषमसहमानः स्खलयतु’ इति च मुद्रिते वीरचरिते
  3. ‘जगतीं’ इति मुद्रिते वीरचरिते
  4. ‘तत्कुल्यामपि’ क, ‘तत्कल्पामपि’ ख