682
शूलं 1200वासुररक्तबिन्दुनिचितं गृह्णातु शूलायुधो धृष्टद्युम्नमहं निहन्मि समरे कश्चित्परित्रायताम् ॥ ३६६ ॥’

रत्युपचारप्रधानो धीरललितो यथा—

‘आधातुं विनयं निरागसि नरे कुप्यन्तु नामेश्वरा- स्तेन स्वाशयशुद्धिरेव सुकरा प्रायः प्रभूणां पुरः ।
मिथ्यामानिनि मन्यसे यदि तदा नित्यं मनोवर्तिनी ध्याता तामरसाक्षि चित्रपटके1201 का वा त्वदन्या मया ॥ ३६७ ॥’

उपशमप्रधानो 1202धीरप्रशान्तो यथा—

‘कुलममलिनं भद्रा मूर्तिर्मतिः श्रुतिशालिनी भुजबलमलं स्फीता लक्ष्मीः प्रभुत्वमखण्डितम् ।
प्रकृतिसुभगा ह्येते1203 भावा मदस्य च हेतवो व्रजति पुरुषो यैरुन्मादं त एव तवाङ्कुशाः1204 ॥ ३६८ ॥’

1205विस्रब्धोदारकर्मा धीरोदात्तः । स यथा—

‘कपोले जानक्याः करिकलभदन्तद्युतिमुषि स्मरस्मेरं गण्डोड्डमरपुलकं वक्त्रकमलम् ।
मुहुः पश्यञ्श्रृण्वन्रजनिचरसेनाकलकलं जटाजूटग्रन्थिं द्रढयति रघूणां परिवृढः ॥ ३६९ ॥’

कैतवप्रधानः शठो यथा—

‘दृष्ट्वैकासनसंस्थिते प्रियतमे पश्चादुपेत्यादरादेकस्या नयने निमील्य विहितक्रीडानुबन्धच्छलः ।
  1. ‘शूलं चासुर’ ख
  2. ‘चित्रफलके’ क, ‘चित्तफलके’ ख
  3. ‘धीरशान्तो’ घ
  4. ‘ह्यन्ते’ ख
  5. ‘नवाङ्कुशाः’ क ख
  6. ‘विश्रव्योदारकर्मा’ क, ‘विस्रब्धदारकर्मा’ ख