684

अर्धगुणसंपद्योगादधमा यथा—

1212तं किर खणा विरज्जसि तं किर 1213उवहससि 1214सअलमहिलाओ ।
एहेहि वारवालिइ 1215अंसू मइलं समुप्पिसिमो1216 ॥ ३७६ ॥’
[त्वं किल क्षणाद्विरज्यसे त्वं किलोपहससि सकलमहिलाः ।
एह्येहि वारपालिके अश्रु मलिनं समुत्प्रोञ्छामः ॥]

वयःकौशलाभ्यामसंपूर्णा मुग्धा यथा—

‘सहिआहिँ भण्णमाणा थणए लग्गं कुसुंभपुप्फं1217 त्ति ।
1218मुद्धबहुआ हसिज्जइ पप्फोडंती णहवआइं ॥ ३७७ ॥’
[सखीभिर्भण्यमाना स्तने लग्नं कुसुम्भपुष्पमिति ।
मुग्धवधूका हस्यते प्रस्फोटयन्ती नखपदानि ॥]

वयसा परिपूर्णा मध्यमा यथा—

‘पडिवक्खमण्णुउंजे1219 लावण्णउडे1220 अणंगगअकुम्भे1221
पुरिससअहिअअधरिए कीस थणंती थणे वहसि ॥ ३७८ ॥’
[प्रतिपक्षमन्युपुञ्जौ लावण्यपुटावनङ्गगजकुम्भौ ।
पुरुषशतहृदयधृतौ किमिति स्तनन्ती स्तनौ वहसि ॥]

वयःकौशलाभ्यां संपूर्णा प्रगल्भा यथा—

1222खिण्णस्स 1223ठवेइ उरे पइणो गिम्हावरण्हरमिअस्स1224
ओल्लं गलन्तउप्फं1225 ण्हणसुअन्धं चिउरभारम् ॥ ३७९ ॥’
[खिन्नस्य स्थापयत्युरसि पत्युर्ग्रीष्मापराह्णरमितस्य ।
आर्द्रे गलत्कुसुमं स्नानसुगन्धं चिकुरभारम् ॥]
  1. ‘तकिं खण’ ख
  2. ‘उवहरसि’ घ
  3. ‘अलमहिलाओ’ क ख
  4. ‘अंसूमइमलं’ क ख
  5. ‘समुप्पिसिओ’ ख, ‘समुप्पुसिमो’ घ
  6. ‘लग्गकुम्भपुप्पुति’ ख
  7. ‘मुद्धबहूआ’ ख
  8. ‘मण्णुपुञ्जे’ गाथासप्त॰, ‘मण्णुउडे’ क, ‘मत्तउजे’ ख
  9. ‘लावसउदे’ ख
  10. ‘अणङ्गअकुम्भ’ ख
  11. ‘खिण्णस्स उरे पइणो ठत्रेइ’ गाथासप्त॰
  12. ‘ठवेइउ पइणो’ क, ‘वचेइर पइणो’ ख
  13. ‘गिम्हावरणहरणमिअस्स’ ख
  14. ‘गलन्तकुसुमं’ इति गाथासप्त॰