685

यत्नापनेयमाना धीरा यथा—

‘ण वि तह अणालवंती हिअअं दूनेइ माणिणी अहिअम्1226
1227जह 1228दूरविअम्भिअ1229गरुअरोसमज्झत्थभणिएहिं ॥ ३८० ॥’
[नापि तथानालपन्ती हृदयं दुनोति मानिन्यधिकम् ।
यथा दूरविजृम्भितकरोषमध्यस्थभणितैः ॥]

1230अयत्नापनेयमानाऽधीरा यथा—

‘अवलंबिअमाणपरंमुहीअ1231 1232एंतस्स माणिणि पिअस्स ।
1233पुट्ठिपुलउग्गमो तुह कहेइ 1234संमुहट्ठिअं हिअअं ॥ ३८१ ॥’
[अवलम्बितमानपराङ्भुख्या आगच्छतो मानिनि प्रियस्य ।
पृष्ठपुलकोद्गमस्ते कथयति संमुखस्थितं हृदयम् ॥]

आत्मीया स्वा यथा—

‘धरिणीअ1235 महाणसकम्मलग्गमसिमलिइएण1236 हत्थेण ।
छित्तं मुहं हसिज्जइ चंदावत्थं गअं पइणा1237 ॥ ३८२ ॥’
[गृहिण्या महानसकर्मलग्नमलिनितेन हस्तेन ।
स्पृष्टं मुखं हस्यते चन्द्रावस्थां गतं पत्या ॥]

परकीयान्यदीया यथा—

‘वइविवरणिग्गअदलो एरण्डो1238 साहइव्व1239 तरुणाणं ।
एत्थ घरे हलिअवहू एद्दहमेत्तत्थणी वसइ ॥ ३८३ ॥’
  1. ‘हिअअम्’ क
  2. ‘जइ’ घ
  3. ‘दूरे विअम्हिअ’ क, ‘दूरविअम्हिअ’ ग घ, ‘दूरे विअमिअ’ ख
  4. ‘गरूअ’ ख
  5. ‘यत्नापनेयमानाऽधीरा’ घ, ‘अयत्नापनेयमाना धीरा’ ग, ‘अयत्नापनेयमानाऽधीरा’ क ख, ‘अपलायनेऽपमानाऽधीरा’ इति, एवं प्रथमेऽपि भेदे 'पलायनेऽपमाना धीरा’ इति
  6. ‘परम्मुहीए’ इति गाथासप्त॰
  7. ‘त एतस्स’ ख
  8. ‘पुट्ठ’ गाथासप्त॰ । ‘पुठ्ठि पुलगामो’ ख
  9. ‘संमुहठिअं’ इति गाथासप्त॰
  10. ‘घरिणीए’ क ख गाथासप्त॰
  11. ‘मसिमइलेण’ क ख
  12. ‘गअ पइण’ क, ‘गह पइणा’ ख
  13. ‘एरण्णो’ क, ‘एरणो’ ख
  14. ‘साहइव्व’ क