686
[वृतिविवरनिर्गतदल एरण्डः साधयतीव तरुणेभ्यः ।
अत्र गृहे हालिकवधूरेतावन्मात्रस्तनी वसति ॥]

पाणिगृहीता ऊढा यथा—

1240बालत्तणदुल्ललिआए अज्ज अणज्जं कअं णववहूए ।
1241भाआमि घरे एआइणित्ति1242 णिंतो1243 पई रुद्धो ॥ ३८४ ॥’
[बालत्वदुर्ललितयाद्य अनार्ये कृतं नववध्वा ।
बिभेमि गृहे एकाकिनीति निर्यन् पती रुद्धः ॥]

अनूढा कुमारी यथा—

‘कस्स करो बहुपुण्णफलेक्कतरुणो तुहं 1244विसिम्मिहिइ ।
थणपरिणाहे मम्महणिहाणकलसो व्व1245 1246पारोहो ॥ ३८५ ॥’
[कस्य करो बहुपुण्यफलैकतरोस्तव विश्रमिष्यति ।
स्तनपरिणाहे मन्मथनिधानकल्श इव प्ररोहः ॥]

प्रथमोढा ज्येष्ठा यथा—

‘पणअं 1247पढमपिआए 1248रक्खिउकामो वि 1249महुरमहुरेहिं ।
1250छेअवरो 1251विणडिज्जइ अहिणवबहु1252आविलासेहिं ॥ ३८६ ॥’
[प्रणयं प्रथमप्रियाया रक्षितुकामोऽपि मधुरमधुरैः ।
छेकवरः सुखायतेऽभिनववधूकाविलासैः ॥]
  1. ‘बलत्तण’ ख
  2. ‘आभा (भाआ?) मि’ ख
  3. ‘एआइणि वि’ ख
  4. ‘णित्तो’ क ख
  5. ‘णिसम्मिहिइ’ क ख, ‘णिसिम्मिहिइ’ ग घ, ‘विसम्मिहइ’ गाथासप्त॰
  6. ‘णिहाणकलसोव्व’ ग
  7. ‘पारोहे’ क ख ग घ, ‘निधानकलसेव्व पारोहो’ इति गाथासप्त॰ पाठः
  8. ‘उपणअं’ क , ‘उपणअं पणअं’ ख
  9. ‘रक्खिन(उ?) कामो वि महुरेर्हि’ क
  10. ‘मधुरमधुरेर्हि’ ख , ‘महुरमहुरेहि’ ग घ
  11. ‘च्छेआवरो’ ख
  12. ‘विणलिज्जइ’ क ख
  13. ‘अहिणवबहूआ’ ख