687

पश्चादूढा कनीयसी यथा—

1253‘उट्ठन्तमहारम्भे थणए 1254दट्ठूण मुद्धवहुआए1255
1256ओसण्णकवोलाए णीससिअं पढमघरिणीए ॥ ३८७ ॥’
[उत्तिष्ठन्महारम्भौ स्तनकौ दृष्ट्वा मुग्धवध्वाः ।
अवसन्नकपोलया निःश्वसितं प्रथमगृहिण्या ॥]

अहंकारर्द्धिरुद्धता यथा—

‘अण्णमहिलापसंगं दे देव1257 करेसु अम्ह दइअस्स1258
पुरिसा एक्कंतरसा1259 ण हु दोसगुणे विआणंति ॥ ३८८ ॥’
[अन्यमहिलाप्रसङ्गं हे देव कुर्वस्माकं दयितस्य ।
पुरुषा एकान्तरसा न खलु दोषगुणौ विजानन्ति ॥]

गूढमानर्द्धिरुदात्ता यथा—

1260जाणइ जाणावेउं 1261अणुणअविहुरीअमाणपरिसेसं ।
1262रइविक्कमम्मि विणआवलंबणं स च्चिअ कुणन्ती1263 ॥ ३८९ ॥’
[जानाति ज्ञापयितुमनुनयविधुरितमानपरिशेषम् ।
रतिविक्रमे विनयावलम्बनं सैव कुर्वन्ती ॥]

निर्वाणमाना1264 शान्ता यथा—

‘जइआ पिओ ण दीसइ भणह हला कस्स कीरए माणो ।
अह दिट्ठम्मि1265 वि माणो ता तस्स पिअत्तणं कत्तो1266 ॥ ३९० ॥’
  1. ‘महारम्भत्थणए’ ख
  2. ‘इट्टेण’ ख
  3. ‘मुद्धबहूआए’ ख
  4. ‘ओसिण्ण’ क, ‘ओसिण’ ख
  5. ‘दै देक्क’ क, ‘दे देक्क’ ख, ‘दे देव्व’ घ
  6. ‘दरअस्स’ क
  7. ‘एकतरस्स’ ख
  8. ‘जाणाइ’ क
  9. ‘अणुणअविद्दविअमाणपरिसेसं’ गाथासप्त॰, ‘अनुनयविद्रावितमानपरिशेषम्’ इति च्छाया च; ‘विहीणरीअमाणपरिसेसं’ क
  10. ‘अइरिक्कमि वि’ इति गाथासप्त॰, ‘विजनेऽपि’ इति च्छाया च । अथ च तत्र 'पइरिकशब्दोऽतिरिक्ते पइरिक्केति विजने देशीति केचित् । तदा ‘पइरिक्कमि वि’ इति पाठः । विजनेऽपीत्यर्थः’ इति कुलबालदेवः
  11. ‘पङ्कुणन्ती’ क
  12. ‘निर्विण्णमाना’ क ख
  13. ‘दिउम्मि’ क
  14. ‘कंसो’ क, ‘कन्तो’ ख