688
[यदा प्रियो न दृश्यते भणत हला कस्य क्रियते मानः ।
अथ दृष्टेऽपि मानस्तत्तस्य प्रियत्वं कुतः ॥]

श्लाघनीयमाना ललिता यथा—

‘हसिएहिँ उवालंभा 1267अच्चुवआरेहिँ रूसिअव्वाइं ।
1268अंसूहि 1269भंडणाहिं एसो मग्गो 1270सुमहिलाणं ॥ ३९१ ॥’
[हसितैरुपालम्भा अत्युपचारै रूषितव्यानि ।
अश्रुभिः कलहा एष मार्गः सुमहिलानाम् ॥]

अनियतानेकोपभोग्या सामान्या यथा—

1271कडुए 1272धूमंधारे 1273अब्भुत्तणमग्गिणो 1274समप्पिहिइ ।
मुहकमलचुंबणलेहलम्मि 1275पासट्ठिए दिअरे ॥ ३९२ ॥’
[कटुके धूमान्धकारेऽभ्युत्तेजनमग्नेः समाप्स्यते ।
मुखकमलचुम्बनाभिलाषिणि पार्श्वस्थिते देवरे ॥]

पत्यन्तरं प्राप्ता पुनर्प्भूर्यथा—

‘मयेन निर्मितां 1276लब्ध्वा लङ्कां मन्दोदरीमपि ।
रेमे मूर्तां दशग्रीवलक्ष्मीमिव विभीषणः ॥ ३९३ ॥’

आत्मच्छन्दा स्वैरिणी यथा—

‘तह सा जाणंइ 1277पावा लोए 1278पच्छण्णमविणअं काउम्1279
जह पढमं चिअ सच्चिअ1280 1281लिक्खइ मज्झे चरित्तवंतीण ॥ ३९४ ॥’
  1. ‘अच्छवआरेहि’ ख
  2. ‘असूइ’ ख
  3. ‘भण्डाइ’ क
  4. ‘मण्णे’ क
  5. ‘कंडूए’ क, ‘कडए’ ख
  6. ‘धूमङ्घारे’ क, ‘धूमघारे’ ख
  7. ‘अद्भुत्तणमग्गिणो’ क, ‘अब्भुत्तणमागाणो’ ख
  8. ‘समप्पहिइ’ घ
  9. ‘आसत्थिए’ क ख
  10. पद्यमेतत् क नास्ति । अथ च ‘तह सा जाणइ’ इत्यादिगाथात्रोदाहरणत्वेन वर्तते ‘आत्मच्छन्दा स्वैरिणी यथा’ इत्येतदीयावतरणिकापि नास्त्येव । ‘लङ्कां लब्ध्वा’ ख
  11. ‘जारा’ ख
  12. ‘पच्छण्णाम्’ ख
  13. ‘कारम्’ ख
  14. ‘सच्चिअ’ ख नास्ति
  15. ‘लिइ’ क