690
[प्रत्यूषागतानुरक्तदेह त्रैलोक्यलोचनानन्द ।
अन्यत्रक्षपितशर्वरीक नभोभूषण दिनपते नमस्ते ॥]

कलहान्तरिता यथा—

‘अह सो विलक्खहिअओ मए 1286अहव्वाइ अगणिअप्पणओ ।
परवज्जणच्चिरीहिँ तुम्हेहिँ उवेक्खिओ जं(जें)तो1287 ॥ ३९९ ॥’
[अथ स विलक्षहृदयो मया भव्ययागणितप्रणयः ।
परवाद्यनर्तनशीलाभिर्युष्माभिरुपेक्षितो गच्छन् ॥]

विप्रलब्धा यथा—

‘अह सा तहिं तहिं व्विअ1288 वाणीरवणम्मि 1289चुक्कसंकेआ ।
तुह दंसणं विमग्गइ1290 पब्भट्ठणिहाणठाणं व1291 ॥ ४०० ॥’
[अथ सा तत्र तत्रैव वानीरवने विस्मृतसंकेता ।
तव दर्शनं विमार्गति प्रभ्रष्टनिधानस्थानमिव ॥]

वासकसज्जा यथा—

‘एहिइ पिओ त्ति णिमिसं व जग्गिअं जामिणीअ पढमद्धं ।
सेसं संतावपरव्वसाए बरिसं ब बोलीणम् ॥ ४०१ ॥’
[एष्यति प्रिय इति निमिषमिव जागृतं यामिन्याः प्रथमार्धम् ।
शेषं संतापपरवशया वर्षमिव व्यतिक्रान्तम् ॥]

स्वाधीनपतिका यथ—

‘सालोए च्चिअ1292 सूरे घरिणी घरसामिअस्स घेत्तूण ।
णेच्छंतस्स वि पाए धुअइ1293 हसंती हसंतस्स ॥ ४०२ ॥’
  1. ‘अहव्वाएँ अगहिआणुणओ’ गाथासप्त॰ ‘अभव्यया अगृहीतानुनयः’ इति च्छाया च, ‘अहवाइ’ ग घ
  2. ‘णेंतो’ इति गाथासप्त॰ ‘निर्यन्’ इति च्छाया च, ‘जन्तो’ क, ‘जेतो’ ख
  3. ‘चिअ’ क ग घ, ‘विअ’ ख, ‘व्विअ’ इति गाथासप्त॰
  4. ‘चुक्कसंकेओ’ क
  5. ‘विअग्गइ’ क, ‘विमागइ’ ख
  6. ‘निहणटाणव’ क, ‘निहांणठाणाव्व’ ख
  7. ‘व्विअ’ इति गाथासप्त॰
  8. ‘धुअइ’ क ख