691
[सालोक एव सूर्ये गृहिणी गृहस्वामिनो गृहीत्वा ।
नेच्छतोऽपि पादौ धावति हसन्ती हसतः ॥]

अभिसारिका यथा—

‘गम्मिहिसि 1294तस्स पासं मा 1295जूरसु तरुणि वड्ढउ1296 मिअंको ।
1297दुद्धे दुद्धम्भिव1298 चंदिआए1299 को पेच्छइ1300 मुहं दे ॥ ४०३ ॥’
[गमिष्यसि तस्य पार्श्वं मा खिद्यस्व तरुणि वर्धतां मृगाङ्क ।
दुग्धे दुग्धमिव चन्द्रिकायां कः प्रेक्षते मुखं ते ॥]

प्रोषितभर्तृका यथा—

‘गिम्हे 1301दवग्गिमसिमइलिआइँ दीसंति 1302विंझसिहराइं ।
1303आससु पउत्थवइए ण होंति णवपाउसब्भाइं ॥ ४०४ ॥’
[ग्रिष्मे दावाग्निमषीमलिनितानि दृश्यन्ते विन्ध्यशिखराणि ।
आश्वसिहि प्रोषितपतिके न भवन्ति नवप्रावृडभ्राणि ॥]

विरहोत्कण्ठिता यथा—

‘अस्मिन् वर्षमहे न वर्तत इदं यत्कामदेवोत्सवे स्थेयं पुत्रि निरन्नया तदधुना किंचिन्मुखे दीयताम् ।
इत्युके जरतीजनेन कथमप्यध्वन्यवध्वा ततः पर्यस्तेऽहनि कल्पितश्च कवलो धौतश्व 1304धाराश्रुभिः ॥ ४०५ ॥’
  1. ‘गम्महिसि’ क, ‘रम्मिहिसि तस्स णं संमार सूरसु’ ख
  2. ‘झूरसु’ क, ‘सुन्दरि मा तुरअ’ गाथासप्त॰, ‘सुन्दरिमा त्वरस्व’ इति च च्छाया
  3. ‘वट्ठउ’ ख
  4. ‘उले दुद्धम्मि वह’ ख
  5. ‘मिअ’ इति हाथासप्त॰
  6. ‘चन्दिआइ’ गाथासप्त॰
  7. ‘पेच्छाइ’ क
  8. ‘दवग्ग’ ग घ
  9. ‘विज्झ’ गाथासप्त॰
  10. ‘आसउ’ क ख
  11. ‘धाराम्बुभिः’ क ख