695

त्रिजटादिरागन्तुर्यथा—

‘जाणइ सिणेहभणिअं मा रअणिअरित्ति मे 1333जुउच्छसु वअणम् ।
उज्जाणम्मि 1334वणम्मि अ जं सुरहिं तं लआण 1335घेप्पइ कुसुमं ४१७’
[जानकि स्नेहभणितं मा रजनीचरीति मे जुगुप्सस्व वचनम् ।
उद्याने वने च यत्सुरभि तल्लतानां गृह्यते कुसुमम् ॥]

नायकगुणेषु महाकुलीनत्वं पुंसो यथा—

‘वासिष्ठैः सुकृतोनद्भवोऽध्वरशतैरस्त्यग्निकुण्डोद्भवो भूपालः परमार इत्यधिपतिः सप्ताब्धिकाञ्चेर्भुवः ।
अद्याप्यद्भुतहर्षगद्गदगिरो गायन्ति यस्येद्भटं विश्वामित्रजयोर्जितस्य भुजयोर्विस्फूर्जितं गुर्जराः1336 ॥ ४१८ ॥’

औदार्यं यथा—

‘दिङ्मातङ्गघटाविभक्तचतुराघाटा मही साध्यते सिद्धा 1337सापि वदन्त एव हि वयं रोमाञ्चिताः पश्यत ।
विप्राय प्रतिपाद्यते किमपरं रामाय तस्मै नमो यस्मादाविरभूत्कथाद्भुतमिदं यत्रैव1338 चास्तं गतम् ॥ ४१९ ॥’

महाभाग्यं यथा—

1339दोर्निष्पेषविशीर्णवज्रशकलप्रत्युप्तरूढव्रण- ग्रन्थ्युद्भासिनि भग्नमोघमघवन्मातङ्गदन्तोद्यमे ।
भर्तुर्नन्दनदेवताविरचितस्रग्दाम्नि भूमेः सुता वीरश्रीरिव तस्य वक्षसि जगद्वीरस्य विश्राम्यतु ॥ ४२० ॥’
  1. ‘जउछसे’ घ
  2. ‘वणिम्मि’ क
  3. ‘गेण्हइ’ काव्यमालामुद्रिते सेतुबन्धे
  4. ‘गूर्जराः’ ग घ
  5. ‘साथ’ ग घ
  6. ‘यन्नैव’ क
  7. ‘द्राङ्’ मुद्रिते महावीरचरिते