‘कोऽयं भामिनि भूषणं कितव ते शोणः कथं कुङ्कुमा- त्कूर्पासान्तरितः प्रिये विनिमयः पश्यापरं 1341क्वास्ति मे ।
पश्यामीत्यभिधाय सान्द्रपुलकौ मृद्नन्मृडान्याः स्तनौ हस्तेन प्रतिनिर्जितेन्दुरवताद्द्यूते हसन्वो हरः ॥ ४२४ ॥’
  1. ‘कास्ति’ ख