1343ख्याता एव वयं जगत्सु चरितैर्वाग्भिः किमाख्यायते संयत्तो भव 1344शक्तिरस्ति भवतः सत्यं मनुष्यो भवान् ।
शस्त्रैरव्यवधीयमानयशसः1345 प्रायो वयं तेषु चे- त्प्राहुस्ते ननु सन्ति1346 तेऽपि गिरयो यैर्वानराः शस्त्रिणः ॥ ४२८’
  1. ‘ज्ञाता’ मुद्रिते महावीरचरिते
  2. ‘सत्यमस्ति’ मुद्रिते वीरचरिते
  3. ‘विजयाः’ मुद्रिते वीरचरिते
  4. ‘ग्राहस्ते सुखमाश्वसन्ति’ मुद्रिते वीरचरिते