697
यदालोकस्थाने भवति पुरमुन्मादतरलैः कटाक्षैर्नारीणां कुवलयितवातायनमिव ॥ ४२६ ॥’

मानिता यथा—

‘यदात्थ कामं भवता स याच्यता- मिति क्षमं नैतदनल्पचेतसाम् ।
कथं प्रसह्याहरणैषिणां प्रियाः 1342परानुवृत्त्या मलिनीकृताः श्रियः ॥ ४२७ ॥’

उदारवाक्यत्वं यथा—

1343ख्याता एव वयं जगत्सु चरितैर्वाग्भिः किमाख्यायते संयत्तो भव 1344शक्तिरस्ति भवतः सत्यं मनुष्यो भवान् ।
शस्त्रैरव्यवधीयमानयशसः1345 प्रायो वयं तेषु चे- त्प्राहुस्ते ननु सन्ति1346 तेऽपि गिरयो यैर्वानराः शस्त्रिणः ॥ ४२८’

स्थिरानुरागिता यथा—

‘ततः कैरप्युक्ते परिणयविधौ काष्ठमुनिभिः पुराणैरतङ्कग्लपितहृदयेन क्षितिभृता ।
विना वाचं नैतत्क्षममिति1347 निधायाननमधः पतद्बाष्पाम्भोभिर्निखिलमिव दत्तं प्रतिवचः ॥ ४२९ ॥’

नायिकागुणेषु स्त्रिया महाकुलिनता यथा—

1348मानुषीषु कथं वा स्यादस्य रूपस्य संभवः ।
न प्रभातरलं ज्योतिरुदेति वसुधातलात् ॥ ४३० ॥’
  1. ‘परानवत्या’ श्रीमत्पितृचरणसंपादिते किरातार्जुनीये
  2. ‘ज्ञाता’ मुद्रिते महावीरचरिते
  3. ‘सत्यमस्ति’ मुद्रिते वीरचरिते
  4. ‘विजयाः’ मुद्रिते वीरचरिते
  5. ‘ग्राहस्ते सुखमाश्वसन्ति’ मुद्रिते वीरचरिते
  6. ‘क्षपयति’ ख
  7. ‘मानुषीभ्यः’ ख