1349भ्रूभेदे सहसोद्गतेऽपि1350 वदनं नीतं परां नम्रता- मीषन्मां प्रति भेदकारि हसितं नोक्तं वचो निष्ठुरम् ।
अन्तर्बाष्पजलीकृतं1351 प्रभुतया चक्षुर्न विस्फारितं कोपश्च प्रकटीकृतो दयितया मुक्तश्च न 1352प्रत्ययः ॥ ४३१ ॥’
  1. ‘भ्रभङ्गे’ मुद्रितरत्नावल्याम्
  2. ‘सहसा कृतेऽपि’ क
  3. ‘अन्तर्बाष्पजडीकृतं’ ख, मुद्रितरत्नावल्यां च
  4. ‘प्रत्ययः’ ख