‘किं कण्ठे शिथिलीकृतो भुजलतापाशः प्रमादान्मया 1383निद्राच्छेदविवर्तनेष्वभिमुखी नाद्यापि संभाविता1384
अन्यस्त्रीजनसंकथालघुरहं स्वप्ने त्वया लक्षितो1385 दोषं पश्यसि कं1386 प्रिये परिजनोपालम्भयोग्ये मयि ॥ ४५० ॥’
  1. ‘निद्रोच्छेदविवर्तनेषु’ क ख
  2. ‘संभाषिता’ क ख
  3. ‘वीक्षितो’ क ख
  4. ‘किम्’ क ख