‘अद्वैतं सुखदुःखयोरनुगुणं1392 सर्वास्ववस्थासु य- द्विस्रम्भो1393 हृदयस्य यत्र जरसा यस्मिन्नहार्यो रसः ।
कालेनावरणात्यया1394त्परिणते यत्स्नेहसारे1395 स्थितं 1396भद्रं तस्य सुमानुषस्य कथमप्येकं हि यत्प्राप्यते1397 ॥ ४५३ ॥’
  1. ‘अनुगतं’ इति मुद्रित उत्तररामचरिते
  2. ‘विश्रामो’ क ख मुद्रित उत्तररामचरिते च
  3. ‘परिणतेर्यत्’ ख ग
  4. ‘प्रेमसारे’ इति मुद्रित उत्तररामचरिते
  5. ‘भद्रे’ घ, ‘भद्र’ (द्रे वा द्रं?)ग
  6. ‘तत्प्रार्थ्यते’ क मुद्रित उत्तररामचरिते च । ‘यत्प्रार्थ्यते’ ख