इति श्लेषादीनां दशानामेव 1405मार्गप्रविभागकारितां ब्रुवन्काव्यशोभाकरत्वेन गुणान्तराणामप्यलंकारत्वमुपकल्पयति ॥ तदाह, ‘कस्तान्कार्त्स्न्येन 1406वक्ष्यति’ । युक्तमिदमुक्तम् । अयुक्तं त्विदमुक्तं रसानामलंकारतेति ॥

  1. ‘मार्गप्रतिभाकारितां’ क
  2. ‘इति’ इत्यधिकं क