अत्र हन्यत 1447इत्यमङ्गलार्थम्, वरारोहेत्यश्लीलार्थम्, 1448हन्यते हन्यत 708 इति पुनरुक्तम्, चारुसर्वाङ्गीत्युक्त्वा 1449वरारोहेति व्यर्थम्, त एते सजातीयाश्चत्वारोऽपि दोषगुणाः संकीर्यमाणाः कस्यचिदुन्मत्तभाषिणोऽनुकम्पाद्यतिशयविवक्षायामभ्यनुज्ञायन्ते ॥ यदाह—

  1. ‘इत्यसङ्गतार्थम्’ ख
  2. ‘हन्यते’ क ख
  3. ‘उक्तौ’ क ख