‘खं वस्ते कलविङ्ककण्ठमलिनं कादम्बिनीकम्बलं 1486चर्चां पारयतीव दर्दुरकुलं कोलाहलैरुन्मदम् ।
गन्धं मुञ्चति सिक्तला1487जसुरभिं वर्षेण दग्धा स्थली दुर्लक्ष्योऽपि विभाव्यते कमलिनीहासेन भासां पतिः ॥ ४६५ ॥’
  1. ‘चर्चा’ क ग
  2. ‘सिक्तजालसुरभि’ क, ‘सिक्तलाजसुरभिः’ ख